Original

असत्सु दीयते यत्तु तद्दानमिह भुज्यते ।यादृशं दीयते दानं तादृशं फलमाप्यते ॥ ४ ॥

Segmented

असत्सु दीयते यत् तु तद् दानम् इह भुज्यते यादृशम् दीयते दानम् तादृशम् फलम् आप्यते

Analysis

Word Lemma Parse
असत्सु असत् pos=a,g=m,c=7,n=p
दीयते दा pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
इह इह pos=i
भुज्यते भुज् pos=v,p=3,n=s,l=lat
यादृशम् यादृश pos=a,g=n,c=1,n=s
दीयते दा pos=v,p=3,n=s,l=lat
दानम् दान pos=n,g=n,c=1,n=s
तादृशम् तादृश pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
आप्यते आप् pos=v,p=3,n=s,l=lat