Original

दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ।सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति ॥ ३ ॥

Segmented

दानम् तु द्विविधम् प्राहुः परत्र अर्थम् इह एव च सद्भ्यो यद् दीयते किंचित् तत् परत्र उपतिष्ठति

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=2,n=s
तु तु pos=i
द्विविधम् द्विविध pos=a,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
परत्र परत्र pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
एव एव pos=i
pos=i
सद्भ्यो सत् pos=a,g=m,c=4,n=p
यद् यद् pos=n,g=n,c=1,n=s
दीयते दा pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परत्र परत्र pos=i
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat