Original

भृगुरुवाच ।हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा ।दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ॥ २ ॥

Segmented

भृगुः उवाच हुतेन शाम्यते पापम् स्वाध्याये शान्तिः उत्तमा दानेन भोग इति आहुः तपसा सर्वम् आप्नुयात्

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हुतेन हुत pos=n,g=n,c=3,n=s
शाम्यते शामय् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=1,n=s
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
दानेन दान pos=n,g=n,c=3,n=s
भोग भोग pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin