Original

उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः ।त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः ॥ १८ ॥

Segmented

उञ्छ-वृत्तिः गृहस्थो यः स्वधर्म-चरणे रतः त्यक्त-काम-सुख-आरम्भः तस्य स्वर्गो न दुर्लभः

Analysis

Word Lemma Parse
उञ्छ उञ्छ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्वधर्म स्वधर्म pos=n,comp=y
चरणे चरण pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
त्यक्त त्यज् pos=va,comp=y,f=part
काम काम pos=n,comp=y
सुख सुख pos=n,comp=y
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s