Original

अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां विविधानामुपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिरिति ॥ १६ ॥

Segmented

अपि च अत्र माल्य-आभरण-वस्त्र-अभ्यङ्ग-गन्ध-उपभोग-नृत्त-गीत-वादित्र-श्रुति-सुख-नयन-अभिराम-संदर्शनानाम् प्राप्तिः भक्ष्य-भोज्य-पेय-लेह्य-चूः अभ्यवहार्याणाम् विविधानाम् उपभोगः स्व-दार-विहार-सन्तोषः काम-सुख-अवाप्तिः इति

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
माल्य माल्य pos=n,comp=y
आभरण आभरण pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
अभ्यङ्ग अभ्यङ्ग pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
उपभोग उपभोग pos=n,comp=y
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
सुख सुख pos=n,comp=y
नयन नयन pos=n,comp=y
अभिराम अभिराम pos=a,comp=y
संदर्शनानाम् संदर्शन pos=n,g=n,c=6,n=p
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
पेय पेय pos=n,comp=y
लेह्य लेह्य pos=n,comp=y
चूः चूष् pos=va,g=n,c=6,n=p,f=krtya
अभ्यवहार्याणाम् अभ्यवहार्य pos=n,g=n,c=6,n=p
विविधानाम् विविध pos=a,g=n,c=6,n=p
उपभोगः उपभोग pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
विहार विहार pos=n,comp=y
सन्तोषः संतोष pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
सुख सुख pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
इति इति pos=i