Original

अवज्ञानमहंकारो दम्भश्चैव विगर्हितः ।अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥ १५ ॥

Segmented

अवज्ञानम् अहंकारो दम्भः च एव विगर्हितः अहिंसा सत्यम् अक्रोधः सर्व-आश्रम-गतम् तपः

Analysis

Word Lemma Parse
अवज्ञानम् अवज्ञान pos=n,g=n,c=1,n=s
अहंकारो अहंकार pos=n,g=m,c=1,n=s
दम्भः दम्भ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अक्रोधः अक्रोध pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s