Original

भवति चात्र श्लोकः ।अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १२ ॥

Segmented

अतिथिः यस्य भग्न-आशः गृहात् प्रतिनिवर्तते भवति च अत्र श्लोकः स दत्त्वा दुष्कृतम् तस्मै पुण्यम् आदाय गच्छति

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
आशः आशा pos=n,g=m,c=1,n=s
गृहात् गृह pos=n,g=n,c=5,n=s
प्रतिनिवर्तते प्रतिनिवृत् pos=v,p=3,n=s,l=lat
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
श्लोकः श्लोक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat