Original

वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति ।तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति ॥ ११ ॥

Segmented

वानप्रस्थानाम् द्रव्य-उपस्कारः इति प्रायशः खलु एते साधवः साधु-पथ्य-दर्शनाः स्वाध्याय-प्रसङ्गिन् तीर्थ-अभिगमन-देश-दर्शन-अर्थम् पृथिवीम् पर्यटन्ति तेषाम् प्रत्युत्थान-अभिवादन-अनसूया-वाच्-प्रदान-सौमुख्य-शक्ति-आसन-शयन-अभ्यवहार-सत्क्रियाः च इति

Analysis

Word Lemma Parse
वानप्रस्थानाम् वानप्रस्थ pos=n,g=m,c=6,n=p
द्रव्य द्रव्य pos=n,comp=y
उपस्कारः उपस्कार pos=n,g=m,c=1,n=s
इति इति pos=i
प्रायशः प्रायशस् pos=i
खलु खलु pos=i
एते एतद् pos=n,g=m,c=1,n=p
साधवः साधु pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
पथ्य पथ्य pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
स्वाध्याय स्वाध्याय pos=n,comp=y
प्रसङ्गिन् प्रसङ्गिन् pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
अभिगमन अभिगमन pos=n,comp=y
देश देश pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पर्यटन्ति पर्यट् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रत्युत्थान प्रत्युत्थान pos=n,comp=y
अभिवादन अभिवादन pos=n,comp=y
अनसूया अनसूया pos=n,comp=y
वाच् वाच् pos=n,comp=y
प्रदान प्रदान pos=n,comp=y
सौमुख्य सौमुख्य pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
आसन आसन pos=n,comp=y
शयन शयन pos=n,comp=y
अभ्यवहार अभ्यवहार pos=n,comp=y
सत्क्रियाः सत्क्रिया pos=n,g=f,c=1,n=p
pos=i
इति इति pos=i