Original

गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति ।तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः ।समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते ।धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् ।तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति ।गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥ १० ॥

Segmented

गार्हस्थ्यम् खलु द्वितीयम् आश्रमम् वदन्ति तस्य समुदाचार-लक्षणम् सर्वम् अनुव्याख्यास्यामः समावृत्तानाम् स दाराणाम् सहधर्म-चर्या-फल-अर्थिन् गृहाश्रमो विधीयते धर्म-अर्थ-काम-अवाप्तिः हि अत्र त्रिवर्ग-साधनम् अवेक्ष्य अगर्हितेन कर्मणा धनानि आदाय स्वाध्याय-प्रकर्ष-उपलब्धेन ब्रह्मर्षि-निर्मितेन वा अद्रिसार-गतेन वा हव्य-नियम-अभ्यास-दैवत-प्रसाद-उपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यम् प्रवर्तयेत् तत् हि सर्व-आश्रमानाम् मूलम् उदाहरन्ति गुरु-कुल-वासिनः परिव्राजका ये च अन्ये संकल्पय्-व्रत-नियम-धर्म-अनुष्ठायिन् तेषाम् अपि अतस् एव भिक्षा-बलि-संविभागाः प्रवर्तन्ते

Analysis

Word Lemma Parse
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
खलु खलु pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
समुदाचार समुदाचार pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनुव्याख्यास्यामः अनुव्याख्या pos=v,p=1,n=p,l=lrt
समावृत्तानाम् समावृत् pos=va,g=m,c=6,n=p,f=part
pos=i
दाराणाम् दार pos=n,g=m,c=6,n=p
सहधर्म सहधर्म pos=n,comp=y
चर्या चर्या pos=n,comp=y
फल फल pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
गृहाश्रमो गृहाश्रम pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
त्रिवर्ग त्रिवर्ग pos=n,comp=y
साधनम् साधन pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
अगर्हितेन अगर्हित pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
धनानि धन pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
स्वाध्याय स्वाध्याय pos=n,comp=y
प्रकर्ष प्रकर्ष pos=n,comp=y
उपलब्धेन उपलभ् pos=va,g=n,c=3,n=s,f=part
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
निर्मितेन निर्मा pos=va,g=n,c=3,n=s,f=part
वा वा pos=i
अद्रिसार अद्रिसार pos=n,comp=y
गतेन गम् pos=va,g=n,c=3,n=s,f=part
वा वा pos=i
हव्य हव्य pos=n,comp=y
नियम नियम pos=n,comp=y
अभ्यास अभ्यास pos=n,comp=y
दैवत दैवत pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
उपलब्धेन उपलभ् pos=va,g=n,c=3,n=s,f=part
वा वा pos=i
धनेन धन pos=n,g=n,c=3,n=s
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
प्रवर्तयेत् प्रवर्तय् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
आश्रमानाम् आश्रम pos=n,g=m,c=6,n=p
मूलम् मूल pos=n,g=n,c=2,n=s
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
गुरु गुरु pos=n,comp=y
कुल कुल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
परिव्राजका परिव्राजक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
संकल्पय् संकल्पय् pos=va,comp=y,f=part
व्रत व्रत pos=n,comp=y
नियम नियम pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुष्ठायिन् अनुष्ठायिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अतस् अतस् pos=i
एव एव pos=i
भिक्षा भिक्षा pos=n,comp=y
बलि बलि pos=n,comp=y
संविभागाः संविभाग pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat