Original

भरद्वाज उवाच ।दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च ।तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ॥ १ ॥

Segmented

भरद्वाज उवाच दानस्य किम् फलम् प्राहुः धर्मस्य चरितस्य च तपसः च सु तप्तस्य स्वाध्यायस्य हुतस्य च

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानस्य दान pos=n,g=n,c=6,n=s
किम् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
धर्मस्य धर्म pos=n,g=m,c=6,n=s
चरितस्य चरित pos=n,g=n,c=6,n=s
pos=i
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
सु सु pos=i
तप्तस्य तप् pos=va,g=n,c=6,n=s,f=part
स्वाध्यायस्य स्वाध्याय pos=n,g=m,c=6,n=s
हुतस्य हुत pos=n,g=n,c=6,n=s
pos=i