Original

राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ।तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ॥ ८ ॥

Segmented

राहु-ग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते तथा तमः-अभिभूतानाम् भूतानाम् भ्रश्यते सुखम्

Analysis

Word Lemma Parse
राहु राहु pos=n,comp=y
ग्रस्तस्य ग्रस् pos=va,g=m,c=6,n=s,f=part
सोमस्य सोम pos=n,g=m,c=6,n=s
यथा यथा pos=i
ज्योत्स्ना ज्योत्स्ना pos=n,g=f,c=1,n=s
pos=i
भासते भास् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तमः तमस् pos=n,comp=y
अभिभूतानाम् अभिभू pos=va,g=n,c=6,n=p,f=part
भूतानाम् भूत pos=n,g=n,c=6,n=p
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s