Original

अत्रोच्यते ।शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ।लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ॥ ६ ॥

Segmented

शारीरैः मानसैः दुःखैः सुखैः च अपि असुख-उदयैः अत्र उच्यते लोक-सृष्टिम् प्रपश्यन्तो न मुह्यन्ति विचक्षणाः

Analysis

Word Lemma Parse
शारीरैः शारीर pos=a,g=n,c=3,n=p
मानसैः मानस pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
सुखैः सुख pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
असुख असुख pos=n,comp=y
उदयैः उदय pos=n,g=n,c=3,n=p
अत्र अत्र pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
लोक लोक pos=n,comp=y
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s
प्रपश्यन्तो प्रपश् pos=va,g=m,c=1,n=p,f=part
pos=i
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
विचक्षणाः विचक्षण pos=a,g=m,c=1,n=p