Original

तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति ।तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ॥ ५ ॥

Segmented

तत्र यत् सत्यम् स धर्मो यो धर्मः स प्रकाशो यः प्रकाशः तत् सुखम् इति तत्र यद् अनृतम् सो ऽधर्मो यो अधर्मः तत् तमो यत् तमः तत् दुःखम् इति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रकाशो प्रकाश pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
इति इति pos=i
तत्र तत्र pos=i
यद् यद् pos=n,g=n,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधर्मो अधर्म pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तमो तमस् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इति इति pos=i