Original

तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् ।धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ॥ ४ ॥

Segmented

तत्र तु एवंविधा वृत्तिः लोके सत्य-अनृता भवेत् धर्म-अधर्मौ प्रकाशः च तमो दुःखम् सुखम् तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तु तु pos=i
एवंविधा एवंविध pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सत्य सत्य pos=a,comp=y
अनृता अनृत pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
pos=i
तमो तमस् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तथा तथा pos=i