Original

स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च ।सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः ॥ ३ ॥

Segmented

स्वर्गः प्रकाश इति आहुः नरकम् तम एव च सत्य-अनृतात् तद् उभयम् प्राप्यते जगतीचरैः

Analysis

Word Lemma Parse
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
प्रकाश प्रकाश pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
नरकम् नरक pos=n,g=n,c=1,n=s
तम तमस् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
सत्य सत्य pos=n,comp=y
अनृतात् अनृत pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
जगतीचरैः जगतीचर pos=n,g=m,c=3,n=p