Original

इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा ।प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः ॥ १६ ॥

Segmented

इति एतत् लोक-निर्माणम् ब्रह्मणा विहितम् पुरा प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिः आवृताः

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
निर्माणम् निर्माण pos=n,g=n,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
विपरिवर्तन्ते विपरिवृत् pos=v,p=3,n=p,l=lat
स्वैः स्व pos=a,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part