Original

पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ।पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः ॥ १५ ॥

Segmented

पृथिवी सर्व-भूतानाम् जनित्री तद्विधाः स्त्रियः पुमान् प्रजापतिः तत्र शुक्रम् तेजः-मयम् विदुः

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
जनित्री जनित्री pos=n,g=f,c=1,n=s
तद्विधाः तद्विध pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
पुमान् पुंस् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit