Original

सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा ।क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् ॥ १३ ॥

Segmented

सु सुखः पवनः स्वर्गे गन्धः च सुरभि तथा क्षुध्-पिपासा-श्रमः न अस्ति न जरा न च पापकम्

Analysis

Word Lemma Parse
सु सु pos=i
सुखः सुख pos=a,g=m,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
सुरभि सुरभि pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रमः श्रम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
जरा जरा pos=n,g=f,c=1,n=s
pos=i
pos=i
पापकम् पापक pos=n,g=n,c=1,n=s