Original

यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद ।न चैते दोषाः स्वर्गे प्रादुर्भवन्ति ।तत्र भवति खलु ॥ १२ ॥

Segmented

यः तु एतैः शारीरैः मानसैः दुःखैः न स्पृश्यते स सुखम् वेद न च एते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र भवति खलु

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतैः एतद् pos=n,g=n,c=3,n=p
शारीरैः शारीर pos=a,g=n,c=3,n=p
मानसैः मानस pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
pos=i
स्पृश्यते स्पृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
प्रादुर्भवन्ति प्रादुर्भू pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
भवति भू pos=v,p=3,n=s,l=lat
खलु खलु pos=i