Original

भृगुरुवाच ।सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः ।सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥ १ ॥

Segmented

भृगुः उवाच सत्यम् ब्रह्म तपः सत्यम् सत्यम् सृजति च प्रजाः सत्येन धार्यते लोकः स्वर्गम् सत्येन गच्छति

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सत्येन सत्य pos=n,g=n,c=3,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat