Original

नैतेनातिथयो राजन्देवर्षिपितरस्तथा ।शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः ॥ ९ ॥

Segmented

न एतेन अतिथयः राजन् देव-ऋषि-पितरः तथा शक्यम् अद्य त्वया भर्तुम् मोघः ते ऽयम् परिश्रमः

Analysis

Word Lemma Parse
pos=i
एतेन एतद् pos=n,g=n,c=3,n=s
अतिथयः अतिथि pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पितरः पितृ pos=n,g=,c=1,n=p
तथा तथा pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
भर्तुम् भृ pos=vi
मोघः मोघ pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s