Original

कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् ।कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः ॥ ७ ॥

Segmented

कथम् उत्सृज्य राज्यम् स्वम् धन-धान्य-समाचितम् कापालीम् वृत्तिम् आस्थाय धाना-मुष्टिः वने ऽचरः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
उत्सृज्य उत्सृज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
समाचितम् समाचि pos=va,g=n,c=2,n=s,f=part
कापालीम् कापाल pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
धाना धाना pos=n,comp=y
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
ऽचरः चर् pos=v,p=2,n=s,l=lan