Original

तमुवाच समागम्य भर्तारमकुतोभयम् ।क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ॥ ६ ॥

Segmented

तम् उवाच समागम्य भर्तारम् अकुतोभयम् क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समागम्य समागम् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
विविक्ते विविक्त pos=n,g=n,c=7,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s