Original

धनान्यपत्यं मित्राणि रत्नानि विविधानि च ।पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः ॥ ४ ॥

Segmented

धनानि अपत्यम् मित्राणि रत्नानि विविधानि च पन्थानम् पावनम् हित्वा जनको मौण्ड्यम् आस्थितः

Analysis

Word Lemma Parse
धनानि धन pos=n,g=n,c=2,n=p
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
पावनम् पावन pos=a,g=m,c=2,n=s
हित्वा हा pos=vi
जनको जनक pos=n,g=m,c=1,n=s
मौण्ड्यम् मौण्ड्य pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part