Original

अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् ।ददात्यहरहः पूर्वं को नु धर्मतरस्ततः ॥ ३५ ॥

Segmented

अग्न्याधेयानि गुरु-अर्थान् क्रतून् स पशु-दक्षिणान् ददाति अहरहः पूर्वम् को नु धर्मतरः ततस्

Analysis

Word Lemma Parse
अग्न्याधेयानि अग्न्याधेय pos=n,g=n,c=2,n=p
गुरु गुरु pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
क्रतून् क्रतु pos=n,g=m,c=2,n=p
pos=i
पशु पशु pos=n,comp=y
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p
ददाति दा pos=v,p=3,n=s,l=lat
अहरहः अहरहर् pos=i
पूर्वम् पूर्वम् pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
धर्मतरः धर्मतर pos=a,g=m,c=1,n=s
ततस् ततस् pos=i