Original

काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् ।बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ॥ ३४ ॥

Segmented

काषायैः अजिनैः चीरैः नग्नान् मुण्डान् जटा-धरान् बिभ्रत् साधून् महा-राज जय लोकाञ् जित-इन्द्रियः

Analysis

Word Lemma Parse
काषायैः काषाय pos=n,g=n,c=3,n=p
अजिनैः अजिन pos=n,g=n,c=3,n=p
चीरैः चीर pos=n,g=n,c=3,n=p
नग्नान् नग्न pos=a,g=m,c=2,n=p
मुण्डान् मुण्ड pos=a,g=m,c=2,n=p
जटा जटा pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
साधून् साधु pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जय जि pos=v,p=2,n=s,l=lot
लोकाञ् लोक pos=n,g=m,c=2,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s