Original

अनिष्कषाये काषायमीहार्थमिति विद्धि तत् ।धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ॥ ३३ ॥

Segmented

अनिष्कषाये काषायम् ईहा-अर्थम् इति विद्धि तत् धर्म-ध्वजानाम् मुण्डानाम् वृत्ति-अर्थम् इति मे मतिः

Analysis

Word Lemma Parse
अनिष्कषाये अनिष्कषाय pos=a,g=m,c=7,n=s
काषायम् काषाय pos=n,g=n,c=1,n=s
ईहा ईहा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ध्वजानाम् ध्वज pos=n,g=m,c=6,n=p
मुण्डानाम् मुण्ड pos=a,g=m,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s