Original

परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः ।सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् ॥ ३१ ॥

Segmented

परिव्रजन्ति दान-अर्थम् मुण्डाः काषाय-वाससः सिता बहुविधैः पाशैः संचिन्वन्तो वृथा आमिषम्

Analysis

Word Lemma Parse
परिव्रजन्ति परिव्रज् pos=v,p=3,n=p,l=lat
दान दान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मुण्डाः मुण्ड pos=a,g=m,c=1,n=p
काषाय काषाय pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
सिता सा pos=va,g=m,c=1,n=p,f=part
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
संचिन्वन्तो संचि pos=va,g=m,c=1,n=p,f=part
वृथा वृथा pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s