Original

असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः ।समः शत्रौ च मित्रे च स वै मुक्तो महीपते ॥ ३० ॥

Segmented

असक्तः सक्त-वत् गच्छन् निःसङ्गः मुक्त-बन्धनः समः शत्रौ च मित्रे च स वै मुक्तो महीपते

Analysis

Word Lemma Parse
असक्तः असक्त pos=a,g=m,c=1,n=s
सक्त सञ्ज् pos=va,comp=y,f=part
वत् वत् pos=i
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
निःसङ्गः निःसङ्ग pos=a,g=m,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
बन्धनः बन्धन pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
शत्रौ शत्रु pos=n,g=m,c=7,n=s
pos=i
मित्रे मित्र pos=n,g=m,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
महीपते महीपति pos=n,g=m,c=8,n=s