Original

उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् ।विदेहराजं महिषी दुःखिता प्रत्यभाषत ॥ ३ ॥

Segmented

उत्सृज्य राज्यम् भैक्ष-अर्थम् कृतबुद्धिम् जनेश्वरम् विदेह-राजम् महिषी दुःखिता प्रत्यभाषत

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
भैक्ष भैक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृतबुद्धिम् कृतबुद्धि pos=a,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
विदेह विदेह pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan