Original

त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् ।ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् ॥ २९ ॥

Segmented

त्यागात् न भिक्षुकम् विद्यात् न मौण्ड्यात् न च याचनात् ऋजुः तु यो ऽर्थम् त्यजति तम् सुखम् विद्धि भिक्षुकम्

Analysis

Word Lemma Parse
त्यागात् त्याग pos=n,g=m,c=5,n=s
pos=i
भिक्षुकम् भिक्षुक pos=n,g=m,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
pos=i
मौण्ड्यात् मौण्ड्य pos=n,g=n,c=5,n=s
pos=i
pos=i
याचनात् याचन pos=n,g=n,c=5,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
सुखम् सुख pos=a,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भिक्षुकम् भिक्षुक pos=n,g=m,c=2,n=s