Original

गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः ।प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते ॥ २८ ॥

Segmented

गृहस्थेभ्यो ऽभिनिर्वृत्ता गृहस्थान् एव संश्रिताः प्रभवम् च प्रतिष्ठाम् च दान्ता निन्दन्त आसते

Analysis

Word Lemma Parse
गृहस्थेभ्यो गृहस्थ pos=n,g=m,c=5,n=p
ऽभिनिर्वृत्ता अभिनिर्वृत् pos=va,g=m,c=1,n=p,f=part
गृहस्थान् गृहस्थ pos=n,g=m,c=2,n=p
एव एव pos=i
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
pos=i
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
pos=i
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
निन्दन्त निन्द् pos=va,g=m,c=1,n=p,f=part
आसते आस् pos=v,p=3,n=p,l=lat