Original

सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा ।न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ॥ २६ ॥

Segmented

सताम् च वेदा अन्नम् च लोके ऽस्मिन् प्रकृतिः ध्रुवा न चेद् दाता भवेद् दाता कुतः स्युः मोक्ष-काङ्क्षिणः

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
वेदा वेद pos=n,g=m,c=1,n=p
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
pos=i
चेद् चेद् pos=i
दाता दातृ pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दाता दातृ pos=a,g=m,c=1,n=s
कुतः कुतस् pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
मोक्ष मोक्ष pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p