Original

जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति ।सदैव याचमानो वै तथा शाम्यति न द्विजः ॥ २५ ॥

Segmented

जातवेदा यथा राजन्न् आदग्ध्वा एव उपशाम्यति सदा एव याचमानो वै तथा शाम्यति न द्विजः

Analysis

Word Lemma Parse
जातवेदा जातवेदस् pos=n,g=m,c=1,n=s
यथा यथा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आदग्ध्वा आदह् pos=vi
एव एव pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
एव एव pos=i
याचमानो याच् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तथा तथा pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat
pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s