Original

योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि ।तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ॥ २३ ॥

Segmented

यो ऽत्यन्तम् प्रतिगृह्णीयाद् यः च दद्यात् सदा एव हि तयोः त्वम् अन्तरम् विद्धि श्रेयान् ताभ्याम् क उच्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽत्यन्तम् अत्यन्तम् pos=i
प्रतिगृह्णीयाद् प्रतिग्रह् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
एव एव pos=i
हि हि pos=i
तयोः तद् pos=n,g=m,c=6,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=5,n=d
pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat