Original

श्रिया निराशैरधनैस्त्यक्तमित्रैरकिंचनैः ।सौखिकैः संभृतानर्थान्यः संत्यजसि किं नु तत् ॥ २२ ॥

Segmented

श्रिया निराशैः अधनैः त्यक्त-मित्रैः अकिंचनैः सौखिकैः संभृतान् अर्थान् यः संत्यजसि किम् नु तत्

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
निराशैः निराश pos=a,g=m,c=3,n=p
अधनैः अधन pos=a,g=m,c=3,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
मित्रैः मित्र pos=n,g=m,c=3,n=p
अकिंचनैः अकिञ्चन pos=a,g=m,c=3,n=p
सौखिकैः सौखिक pos=a,g=m,c=3,n=p
संभृतान् सम्भृ pos=va,g=m,c=2,n=p,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
संत्यजसि संत्यज् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s