Original

का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः ।प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ।प्रासादं शयनं यानं वासांस्याभरणानि च ॥ २१ ॥

Segmented

का वा अहम् तव को मे त्वम् को ऽद्य ते मयि अनुग्रहः प्रशाधि पृथिवीम् राजन् यत्र ते ऽनुग्रहो भवेत् प्रासादम् शयनम् यानम् वासांसि आभरणानि च

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
ते तद् pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनुग्रहो अनुग्रह pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i