Original

यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः ।यदानेन समं सर्वं किमिदं मम दीयते ।धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ॥ २० ॥

Segmented

यः तु अयम् सर्वम् उत्सृज्य धाना-मुष्टि-परिग्रहः यदा अनेन समम् सर्वम् किम् इदम् मम दीयते धाना-मुष्टिः इह अर्थः चेद् प्रतिज्ञा ते विनश्यति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
धाना धाना pos=n,comp=y
मुष्टि मुष्टि pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
यदा यदा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दीयते दा pos=v,p=3,n=s,l=lat
धाना धाना pos=n,comp=y
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
इह इह pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat