Original

य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् ।वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् ॥ १९ ॥

Segmented

य इमाम् कुण्डिकाम् भिन्द्यात् त्रिविष्टब्धम् च ते हरेत् वासः च अपहरेत् तस्मिन् कथम् ते मानसम् भवेत्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
कुण्डिकाम् कुण्डिका pos=n,g=f,c=2,n=s
भिन्द्यात् भिद् pos=v,p=3,n=s,l=vidhilin
त्रिविष्टब्धम् त्रिविष्टब्ध pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
वासः वासस् pos=n,g=n,c=2,n=s
pos=i
अपहरेत् अपहृ pos=v,p=3,n=s,l=vidhilin
तस्मिन् तद् pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin