Original

खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत ।बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ॥ १८ ॥

Segmented

खादन्ति हस्तिनम् न्यासे क्रव्यादा बहवो अपि उत बहवः कृमि च एव किम् पुनः त्वा अनर्थकम्

Analysis

Word Lemma Parse
खादन्ति खाद् pos=v,p=3,n=p,l=lat
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
न्यासे न्यास pos=n,g=m,c=7,n=s
क्रव्यादा क्रव्याद pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
अपि अपि pos=i
उत उत pos=i
बहवः बहु pos=a,g=m,c=1,n=p
कृमि कृमि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
किम् किम् pos=i
पुनः पुनर् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनर्थकम् अनर्थक pos=a,g=m,c=2,n=s