Original

स्रजो गन्धानलंकारान्वासांसि विविधानि च ।किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः ॥ १६ ॥

Segmented

स्रजो गन्धान् अलंकारान् वासांसि विविधानि च किमर्थम् अभिसंत्यज्य परिव्रजसि निष्क्रियः

Analysis

Word Lemma Parse
स्रजो स्रज् pos=n,g=f,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
किमर्थम् किमर्थम् pos=i
अभिसंत्यज्य अभिसंत्यज् pos=vi
परिव्रजसि परिव्रज् pos=v,p=2,n=s,l=lat
निष्क्रियः निष्क्रिय pos=a,g=m,c=1,n=s