Original

नैव तेऽस्ति परो लोको नापरः पापकर्मणः ।धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ॥ १५ ॥

Segmented

न एव ते ऽस्ति परो लोको न अपरः पाप-कर्मणः धर्म्यान् दारान् परित्यज्य यः त्वम् इच्छसि जीवितुम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
परो पर pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
धर्म्यान् धर्म्य pos=a,g=m,c=2,n=p
दारान् दार pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
जीवितुम् जीव् pos=vi