Original

यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः ।भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि ॥ ११ ॥

Segmented

यः त्वम् त्रैविद्य-वृद्धानाम् ब्राह्मणानाम् सहस्रशः भर्ता भूत्वा च लोकस्य सो अद्य अन्यैः भृतिम् इच्छसि

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्रैविद्य त्रैविद्य pos=n,comp=y
वृद्धानाम् वृध् pos=va,g=m,c=6,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्रशः सहस्रशस् pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
भृतिम् भृति pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat