Original

देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव ।सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥ १० ॥

Segmented

देवता-अतिथि च एव पितृभिः च एव पार्थिव सर्वैः एतैः परित्यक्तः परिव्रजसि निष्क्रियः

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
परिव्रजसि परिव्रज् pos=v,p=2,n=s,l=lat
निष्क्रियः निष्क्रिय pos=a,g=m,c=1,n=s