Original

न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् ।युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥ ९ ॥

Segmented

न च एव अविहितम् शक्यम् दक्षेण अपि ईह् धनम् युक्तेन श्रद्धया सम्यग् ईहाम् समनुतिष्ठता

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
अविहितम् अविहित pos=a,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
दक्षेण दक्ष pos=a,g=m,c=3,n=s
अपि अपि pos=i
ईह् ईह् pos=vi
धनम् धन pos=n,g=n,c=1,n=s
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
सम्यग् सम्यक् pos=i
ईहाम् ईहा pos=n,g=f,c=2,n=s
समनुतिष्ठता समनुस्था pos=va,g=m,c=3,n=s,f=part