Original

तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः ।उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥ ७ ॥

Segmented

तयोः सम्प्राप्तयोः उष्ट्रः स्कन्ध-देशम् अमर्षणः उत्थाय उत्क्षिप्य तौ दम्यौ प्रससार महा-जवः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
सम्प्राप्तयोः सम्प्राप् pos=va,g=m,c=6,n=d,f=part
उष्ट्रः उष्ट्र pos=n,g=m,c=1,n=s
स्कन्ध स्कन्ध pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
उत्थाय उत्था pos=vi
उत्क्षिप्य उत्क्षिप् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
दम्यौ दम्य pos=n,g=m,c=2,n=d
प्रससार प्रसृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s