Original

बोध्य उवाच ।उपदेशेन वर्तामि नानुशास्मीह कंचन ।लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम् ॥ ६० ॥

Segmented

बोध्य उवाच उपदेशेन वर्तामि न अनुशास्मि इह कंचन लक्षणम् तस्य वक्ष्ये ऽहम् तत् स्वयम् प्रविमृश्यताम्

Analysis

Word Lemma Parse
बोध्य बोध्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपदेशेन उपदेश pos=n,g=m,c=3,n=s
वर्तामि वृत् pos=v,p=1,n=s,l=lat
pos=i
अनुशास्मि अनुशास् pos=v,p=1,n=s,l=lat
इह इह pos=i
कंचन कश्चन pos=n,g=m,c=2,n=s
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
प्रविमृश्यताम् प्रविमृश् pos=v,p=3,n=s,l=lot