Original

सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ ।आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥ ६ ॥

Segmented

सु सम्बद्धौ तु तौ दम्यौ दमनाय अभिनिःसृतौ आसीनम् उष्ट्रम् मध्येन सहसा एव अभ्यधावताम्

Analysis

Word Lemma Parse
सु सु pos=i
सम्बद्धौ सम्बन्ध् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
दम्यौ दम्य pos=n,g=m,c=1,n=d
दमनाय दमन pos=n,g=n,c=4,n=s
अभिनिःसृतौ अभिनिःसृ pos=va,g=m,c=1,n=d,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
उष्ट्रम् उष्ट्र pos=n,g=m,c=2,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan