Original

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥ ५९ ॥

Segmented

उपदेशम् महा-प्राज्ञैः शमस्य उपदिशस्व मे काम् बुद्धिम् समनुध्याय शान्तः चरसि निर्वृतः

Analysis

Word Lemma Parse
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
शमस्य शम pos=n,g=m,c=6,n=s
उपदिशस्व उपदिश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
काम् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समनुध्याय समनुध्या pos=vi
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
चरसि चर् pos=v,p=2,n=s,l=lat
निर्वृतः निर्वृत pos=a,g=m,c=1,n=s