Original

एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः ।सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥ ५३ ॥

Segmented

एताम् बुद्धिम् समास्थाय मङ्किः निर्वेदम् आगतः सर्वान् कामान् परित्यज्य प्राप्य ब्रह्म महत् सुखम्

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
मङ्किः मङ्कि pos=n,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
प्राप्य प्राप् pos=vi
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s